- अनुक्रमः
- अरण्यानी
- प्रयागविश्वविद्यालयः
- आगतोऽयं वसन्तः
- निदाघकालः
- श्रीकृष्णजन्माष्टमी
- वाणीवन्दनम्
- भारतभूमिः
- शरदृतुवैभवम्
- शीतलहरीप्रकोपः
- द्वादशमासिकम्
- वसन्तावतरणम्
- शुभाशंसनम्
- अरण्यरोदनम्
- कविकुलगुरुगीतम्
- गीर्वाणभाषा किल राष्ट्रभाषा
- तेभ्योनमस्सर्वदा
- श्रीजगन्नाथप्रशस्तिः
- प्रायशः सर्वलोकः
- वर्षावैभवम्
- स जयेत् प्रयागः
- विविधोपादानम्
- समस्यापूर्तयः
- आषाढ एष ददृशे
- मार्तण्ड एष समुदेति
- त्वदिच्छा
- विस्मयसप्तकम्
- अमीनाबादेऽस्मिन्
- मार्तण्ड एष समुदेति
- गुर्जरेषु त्रियामा
- हिमपातगाथा
- प्रतीयसे किन्तु नरो न सिंहः
- वेदगीतम्
- पुष्करराजस्तवः
- स्वतन्त्रता
- न्यायालयवृत्तम्
- निवेदनाष्टकम्
- नेत्ररन्नेतरत्
- श्रयति नितरामेकशरणः
- जानकीशस्तदा केवलं स्मर्यताम्
- दण्डदण्डकम्
- वाग्देवीस्तवः
- पराम्बास्तवः
- शिवस्तवः
- दशावतारस्तवः
- आञ्जनेयस्तवः
- गङ्गास्तवः
- विश्वेदेवस्तवः